A 126-4 Sugatāvadānakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 126/4
Title: Sugatāvadānakathā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 126-4 Inventory No.: New
Title Sugatāvadānādisaṅgraha
Subject Bauddha Avadāna
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 47.5 x 19.0 cm
Folios 398
Lines per Folio 14
Foliation figures in middle right-hand margin of the verso
Illustrations on exposure 4–6
Date of Copying NS 1006
Place of Deposit NAK
Accession No. 4/1381
Manuscript Features
MS is dated:
❖ oṃ namaḥ śrīvajrasattvāya || oṃ namaḥ śṛī śākyamuṇimahābauddhāya || śrīmannepālasamate varṣe || rasagatasahasraṃ || māsya śrāvane kṛṣṇapakṣa || ekādaśyāṃ nadātithau |…
śrīmahāyānasūtra
śrīvajrasatvakāya || 1 ||
śrīnamāsaṃgīti || 2 ||
śrī aparimitā … || 3 ||
śrīcaitya++vadānamālāyāṃ caityavratānusaṃśāsuvarṇadānapīthārcana || 4 ||
śrīsvayaṃbhūpurāṇa || 5 ||
śrīmitākṣaranāmadhāraṇī || 6 ||
śrīvairocanasya nāmadhāraṇī || 7 ||
śrīakṣobhyasya nāmadhāraṇī || 8 ||
śrīratnasambhavasya nāmadhāraṇī || 9 ||
śrī amitābhasya nāmadhāraṇī || 10 ||
śrī amoghasiddhiśvaro nāmadhāraṇī || 11 ||
oṃ āryamañjuśrī amitābha.
śrīsādhakamañjuśrīpratijñānānāmadhāraṇī || 12 ||
śrīmūlavidyāmantrasiddhināmadhāraṇī || 13 ||
śrīṣat(!)pāramitānāmadhāraṇī || 14 ||
śrīcūḍānāmadhāraṇī || 15 ||
śrīvajratārāgandhavyūhasūtrarāja
śrīpañcākṣarastavarāja || 16 ||
śrīdharmadhātuvāgiśvalamahāmaṇḍalapūjāvidhidhyāna dhyānamantraḥ -stavastotrādi dhāra[ṇī] pīṭhārcana nāmadhāraṇī || 17 ||
śrīsarvatra sarvatantro mantro dhāraṇī
kaṃkaretantramantro dhāraṇī || 18 ||
Excerpts
«Beginning: »
dānapati jajamānnasya nepārāṃtaragatamaṇḍare lalitapatanāyāṃ manigaṃlamanohara gamye…
❖ oṃ namaḥ śrīguruvajrasattvāya || ||
oṃ guru buddhaguru dharmaguru saṃghaṃ stathaivaḥ
guruṃ vajradharaśvaimā gurusarvva namāmyahaṃ || ||<ref name="ftn1">unmetric stanza</ref> (exp. 2)
…
viddhi(!)hīnaṃ kriyāhīnaṃḥ bhaktihīnaṃ yadarccanaṃ
pūrṇa bhavantu tatsarvaṃ tvatprasādāt sureśvara |||
na jānanti te pūjāṃ karrtu brahmādayaḥ surā ||
eko ʼhaṃ kiṃ kaliṣyāmi najāne ʼhantavā ʼrccanaṃ || (exp.8t1–3)
«End: »
vayamasmi varṇṇavantā ime bhavanto satvā ivarṇṇā(!) teṣāṃ varṇṇātivarṇṇapratyayānāṃ mānātimānayābhiyānāṃ viharatāṃ bhūmiparyaṭakamanantarahāye vanalatā prādurbhūtā || tadyathāpināmakalambukāṃ eva varṇṇapratibhāso miccha bhūvarṇasampannāpi gandhasampannāpi rasasampannāpi | tadyathāpināma kṣudraṃ madhumalelakaṃ evam āsvādā || || atha khalu bhikṣavas te stutvāḥ tasmin bhūmiparyaṭaka antarahita anustha (exp. 411t8–10)
«Colophon: »
samāptaṃ jyotipālasya vyākaranaṃ (exp. 410t12)
Microfilm Details
Reel No. A 126/4
Date of Filming not indicated
Exposures 412
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 08-12-2009
Bibliography
<references/>